कृदन्तरूपाणि - परि + भिक्ष् - भिक्षँ भिक्षायामलाभे लाभे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिभिक्षणम्
अनीयर्
परिभिक्षणीयः - परिभिक्षणीया
ण्वुल्
परिभिक्षकः - परिभिक्षिका
तुमुँन्
परिभिक्षितुम्
तव्य
परिभिक्षितव्यः - परिभिक्षितव्या
तृच्
परिभिक्षिता - परिभिक्षित्री
ल्यप्
परिभिक्ष्य
क्तवतुँ
परिभिक्षितवान् - परिभिक्षितवती
क्त
परिभिक्षितः - परिभिक्षिता
शानच्
परिभिक्षमाणः - परिभिक्षमाणा
ण्यत्
परिभिक्ष्यः - परिभिक्ष्या
अच्
परिभिक्षः - परिभिक्षा
घञ्
परिभिक्षः
परिभिक्षा


सनादि प्रत्ययाः

उपसर्गाः