कृदन्तरूपाणि - सु + शुल्ब् - शुल्बँ माने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुशुल्बनम्
अनीयर्
सुशुल्बनीयः - सुशुल्बनीया
ण्वुल्
सुशुल्बकः - सुशुल्बिका
तुमुँन्
सुशुल्बयितुम्
तव्य
सुशुल्बयितव्यः - सुशुल्बयितव्या
तृच्
सुशुल्बयिता - सुशुल्बयित्री
ल्यप्
सुशुल्ब्य
क्तवतुँ
सुशुल्बितवान् - सुशुल्बितवती
क्त
सुशुल्बितः - सुशुल्बिता
शतृँ
सुशुल्बयन् - सुशुल्बयन्ती
शानच्
सुशुल्बयमानः - सुशुल्बयमाना
यत्
सुशुल्ब्यः - सुशुल्ब्या
अच्
सुशुल्बः - सुशुल्बा
युच्
सुशुल्बना


सनादि प्रत्ययाः

उपसर्गाः