कृदन्तरूपाणि - प्रति + शुल्ब् - शुल्बँ माने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिशुल्बनम्
अनीयर्
प्रतिशुल्बनीयः - प्रतिशुल्बनीया
ण्वुल्
प्रतिशुल्बकः - प्रतिशुल्बिका
तुमुँन्
प्रतिशुल्बयितुम्
तव्य
प्रतिशुल्बयितव्यः - प्रतिशुल्बयितव्या
तृच्
प्रतिशुल्बयिता - प्रतिशुल्बयित्री
ल्यप्
प्रतिशुल्ब्य
क्तवतुँ
प्रतिशुल्बितवान् - प्रतिशुल्बितवती
क्त
प्रतिशुल्बितः - प्रतिशुल्बिता
शतृँ
प्रतिशुल्बयन् - प्रतिशुल्बयन्ती
शानच्
प्रतिशुल्बयमानः - प्रतिशुल्बयमाना
यत्
प्रतिशुल्ब्यः - प्रतिशुल्ब्या
अच्
प्रतिशुल्बः - प्रतिशुल्बा
युच्
प्रतिशुल्बना


सनादि प्रत्ययाः

उपसर्गाः