कृदन्तरूपाणि - अति + शुल्ब् - शुल्बँ माने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिशुल्बनम्
अनीयर्
अतिशुल्बनीयः - अतिशुल्बनीया
ण्वुल्
अतिशुल्बकः - अतिशुल्बिका
तुमुँन्
अतिशुल्बयितुम्
तव्य
अतिशुल्बयितव्यः - अतिशुल्बयितव्या
तृच्
अतिशुल्बयिता - अतिशुल्बयित्री
ल्यप्
अतिशुल्ब्य
क्तवतुँ
अतिशुल्बितवान् - अतिशुल्बितवती
क्त
अतिशुल्बितः - अतिशुल्बिता
शतृँ
अतिशुल्बयन् - अतिशुल्बयन्ती
शानच्
अतिशुल्बयमानः - अतिशुल्बयमाना
यत्
अतिशुल्ब्यः - अतिशुल्ब्या
अच्
अतिशुल्बः - अतिशुल्बा
युच्
अतिशुल्बना


सनादि प्रत्ययाः

उपसर्गाः