कृदन्तरूपाणि - अप + शुल्ब् - शुल्बँ माने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपशुल्बनम्
अनीयर्
अपशुल्बनीयः - अपशुल्बनीया
ण्वुल्
अपशुल्बकः - अपशुल्बिका
तुमुँन्
अपशुल्बयितुम्
तव्य
अपशुल्बयितव्यः - अपशुल्बयितव्या
तृच्
अपशुल्बयिता - अपशुल्बयित्री
ल्यप्
अपशुल्ब्य
क्तवतुँ
अपशुल्बितवान् - अपशुल्बितवती
क्त
अपशुल्बितः - अपशुल्बिता
शतृँ
अपशुल्बयन् - अपशुल्बयन्ती
शानच्
अपशुल्बयमानः - अपशुल्बयमाना
यत्
अपशुल्ब्यः - अपशुल्ब्या
अच्
अपशुल्बः - अपशुल्बा
युच्
अपशुल्बना


सनादि प्रत्ययाः

उपसर्गाः