कृदन्तरूपाणि - आङ् + शुल्ब् - शुल्बँ माने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आशुल्बनम्
अनीयर्
आशुल्बनीयः - आशुल्बनीया
ण्वुल्
आशुल्बकः - आशुल्बिका
तुमुँन्
आशुल्बयितुम्
तव्य
आशुल्बयितव्यः - आशुल्बयितव्या
तृच्
आशुल्बयिता - आशुल्बयित्री
ल्यप्
आशुल्ब्य
क्तवतुँ
आशुल्बितवान् - आशुल्बितवती
क्त
आशुल्बितः - आशुल्बिता
शतृँ
आशुल्बयन् - आशुल्बयन्ती
शानच्
आशुल्बयमानः - आशुल्बयमाना
यत्
आशुल्ब्यः - आशुल्ब्या
अच्
आशुल्बः - आशुल्बा
युच्
आशुल्बना


सनादि प्रत्ययाः

उपसर्गाः