कृदन्तरूपाणि - वि + शुल्ब् - शुल्बँ माने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विशुल्बनम्
अनीयर्
विशुल्बनीयः - विशुल्बनीया
ण्वुल्
विशुल्बकः - विशुल्बिका
तुमुँन्
विशुल्बयितुम्
तव्य
विशुल्बयितव्यः - विशुल्बयितव्या
तृच्
विशुल्बयिता - विशुल्बयित्री
ल्यप्
विशुल्ब्य
क्तवतुँ
विशुल्बितवान् - विशुल्बितवती
क्त
विशुल्बितः - विशुल्बिता
शतृँ
विशुल्बयन् - विशुल्बयन्ती
शानच्
विशुल्बयमानः - विशुल्बयमाना
यत्
विशुल्ब्यः - विशुल्ब्या
अच्
विशुल्बः - विशुल्बा
युच्
विशुल्बना


सनादि प्रत्ययाः

उपसर्गाः