कृदन्तरूपाणि - परि + शुल्ब् - शुल्बँ माने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिशुल्बनम्
अनीयर्
परिशुल्बनीयः - परिशुल्बनीया
ण्वुल्
परिशुल्बकः - परिशुल्बिका
तुमुँन्
परिशुल्बयितुम्
तव्य
परिशुल्बयितव्यः - परिशुल्बयितव्या
तृच्
परिशुल्बयिता - परिशुल्बयित्री
ल्यप्
परिशुल्ब्य
क्तवतुँ
परिशुल्बितवान् - परिशुल्बितवती
क्त
परिशुल्बितः - परिशुल्बिता
शतृँ
परिशुल्बयन् - परिशुल्बयन्ती
शानच्
परिशुल्बयमानः - परिशुल्बयमाना
यत्
परिशुल्ब्यः - परिशुल्ब्या
अच्
परिशुल्बः - परिशुल्बा
युच्
परिशुल्बना


सनादि प्रत्ययाः

उपसर्गाः