कृदन्तरूपाणि - अभि + शुल्ब् - शुल्बँ माने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिशुल्बनम्
अनीयर्
अभिशुल्बनीयः - अभिशुल्बनीया
ण्वुल्
अभिशुल्बकः - अभिशुल्बिका
तुमुँन्
अभिशुल्बयितुम्
तव्य
अभिशुल्बयितव्यः - अभिशुल्बयितव्या
तृच्
अभिशुल्बयिता - अभिशुल्बयित्री
ल्यप्
अभिशुल्ब्य
क्तवतुँ
अभिशुल्बितवान् - अभिशुल्बितवती
क्त
अभिशुल्बितः - अभिशुल्बिता
शतृँ
अभिशुल्बयन् - अभिशुल्बयन्ती
शानच्
अभिशुल्बयमानः - अभिशुल्बयमाना
यत्
अभिशुल्ब्यः - अभिशुल्ब्या
अच्
अभिशुल्बः - अभिशुल्बा
युच्
अभिशुल्बना


सनादि प्रत्ययाः

उपसर्गाः