कृदन्तरूपाणि - उप + शुल्ब् - शुल्बँ माने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपशुल्बनम्
अनीयर्
उपशुल्बनीयः - उपशुल्बनीया
ण्वुल्
उपशुल्बकः - उपशुल्बिका
तुमुँन्
उपशुल्बयितुम्
तव्य
उपशुल्बयितव्यः - उपशुल्बयितव्या
तृच्
उपशुल्बयिता - उपशुल्बयित्री
ल्यप्
उपशुल्ब्य
क्तवतुँ
उपशुल्बितवान् - उपशुल्बितवती
क्त
उपशुल्बितः - उपशुल्बिता
शतृँ
उपशुल्बयन् - उपशुल्बयन्ती
शानच्
उपशुल्बयमानः - उपशुल्बयमाना
यत्
उपशुल्ब्यः - उपशुल्ब्या
अच्
उपशुल्बः - उपशुल्बा
युच्
उपशुल्बना


सनादि प्रत्ययाः

उपसर्गाः