कृदन्तरूपाणि - प्र + शुल्ब् - शुल्बँ माने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रशुल्बनम्
अनीयर्
प्रशुल्बनीयः - प्रशुल्बनीया
ण्वुल्
प्रशुल्बकः - प्रशुल्बिका
तुमुँन्
प्रशुल्बयितुम्
तव्य
प्रशुल्बयितव्यः - प्रशुल्बयितव्या
तृच्
प्रशुल्बयिता - प्रशुल्बयित्री
ल्यप्
प्रशुल्ब्य
क्तवतुँ
प्रशुल्बितवान् - प्रशुल्बितवती
क्त
प्रशुल्बितः - प्रशुल्बिता
शतृँ
प्रशुल्बयन् - प्रशुल्बयन्ती
शानच्
प्रशुल्बयमानः - प्रशुल्बयमाना
यत्
प्रशुल्ब्यः - प्रशुल्ब्या
अच्
प्रशुल्बः - प्रशुल्बा
युच्
प्रशुल्बना


सनादि प्रत्ययाः

उपसर्गाः