कृदन्तरूपाणि - परा + शुल्ब् - शुल्बँ माने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराशुल्बनम्
अनीयर्
पराशुल्बनीयः - पराशुल्बनीया
ण्वुल्
पराशुल्बकः - पराशुल्बिका
तुमुँन्
पराशुल्बयितुम्
तव्य
पराशुल्बयितव्यः - पराशुल्बयितव्या
तृच्
पराशुल्बयिता - पराशुल्बयित्री
ल्यप्
पराशुल्ब्य
क्तवतुँ
पराशुल्बितवान् - पराशुल्बितवती
क्त
पराशुल्बितः - पराशुल्बिता
शतृँ
पराशुल्बयन् - पराशुल्बयन्ती
शानच्
पराशुल्बयमानः - पराशुल्बयमाना
यत्
पराशुल्ब्यः - पराशुल्ब्या
अच्
पराशुल्बः - पराशुल्बा
युच्
पराशुल्बना


सनादि प्रत्ययाः

उपसर्गाः