कृदन्तरूपाणि - निर् + शुल्ब् - शुल्बँ माने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निःशुल्बनम् / निश्शुल्बनम्
अनीयर्
निःशुल्बनीयः / निश्शुल्बनीयः - निःशुल्बनीया / निश्शुल्बनीया
ण्वुल्
निःशुल्बकः / निश्शुल्बकः - निःशुल्बिका / निश्शुल्बिका
तुमुँन्
निःशुल्बयितुम् / निश्शुल्बयितुम्
तव्य
निःशुल्बयितव्यः / निश्शुल्बयितव्यः - निःशुल्बयितव्या / निश्शुल्बयितव्या
तृच्
निःशुल्बयिता / निश्शुल्बयिता - निःशुल्बयित्री / निश्शुल्बयित्री
ल्यप्
निःशुल्ब्य / निश्शुल्ब्य
क्तवतुँ
निःशुल्बितवान् / निश्शुल्बितवान् - निःशुल्बितवती / निश्शुल्बितवती
क्त
निःशुल्बितः / निश्शुल्बितः - निःशुल्बिता / निश्शुल्बिता
शतृँ
निःशुल्बयन् / निश्शुल्बयन् - निःशुल्बयन्ती / निश्शुल्बयन्ती
शानच्
निःशुल्बयमानः / निश्शुल्बयमानः - निःशुल्बयमाना / निश्शुल्बयमाना
यत्
निःशुल्ब्यः / निश्शुल्ब्यः - निःशुल्ब्या / निश्शुल्ब्या
अच्
निःशुल्बः / निश्शुल्बः - निःशुल्बा - निश्शुल्बा
युच्
निःशुल्बना / निश्शुल्बना


सनादि प्रत्ययाः

उपसर्गाः