कृदन्तरूपाणि - अधि + शुल्ब् - शुल्बँ माने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिशुल्बनम्
अनीयर्
अधिशुल्बनीयः - अधिशुल्बनीया
ण्वुल्
अधिशुल्बकः - अधिशुल्बिका
तुमुँन्
अधिशुल्बयितुम्
तव्य
अधिशुल्बयितव्यः - अधिशुल्बयितव्या
तृच्
अधिशुल्बयिता - अधिशुल्बयित्री
ल्यप्
अधिशुल्ब्य
क्तवतुँ
अधिशुल्बितवान् - अधिशुल्बितवती
क्त
अधिशुल्बितः - अधिशुल्बिता
शतृँ
अधिशुल्बयन् - अधिशुल्बयन्ती
शानच्
अधिशुल्बयमानः - अधिशुल्बयमाना
यत्
अधिशुल्ब्यः - अधिशुल्ब्या
अच्
अधिशुल्बः - अधिशुल्बा
युच्
अधिशुल्बना


सनादि प्रत्ययाः

उपसर्गाः