कृदन्तरूपाणि - शुल्ब् - शुल्बँ माने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
शुल्बनम्
अनीयर्
शुल्बनीयः - शुल्बनीया
ण्वुल्
शुल्बकः - शुल्बिका
तुमुँन्
शुल्बयितुम्
तव्य
शुल्बयितव्यः - शुल्बयितव्या
तृच्
शुल्बयिता - शुल्बयित्री
क्त्वा
शुल्बयित्वा
क्तवतुँ
शुल्बितवान् - शुल्बितवती
क्त
शुल्बितः - शुल्बिता
शतृँ
शुल्बयन् - शुल्बयन्ती
शानच्
शुल्बयमानः - शुल्बयमाना
यत्
शुल्ब्यः - शुल्ब्या
अच्
शुल्बः - शुल्बा
युच्
शुल्बना


सनादि प्रत्ययाः

उपसर्गाः