कृदन्तरूपाणि - अव + शुल्ब् - शुल्बँ माने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवशुल्बनम्
अनीयर्
अवशुल्बनीयः - अवशुल्बनीया
ण्वुल्
अवशुल्बकः - अवशुल्बिका
तुमुँन्
अवशुल्बयितुम्
तव्य
अवशुल्बयितव्यः - अवशुल्बयितव्या
तृच्
अवशुल्बयिता - अवशुल्बयित्री
ल्यप्
अवशुल्ब्य
क्तवतुँ
अवशुल्बितवान् - अवशुल्बितवती
क्त
अवशुल्बितः - अवशुल्बिता
शतृँ
अवशुल्बयन् - अवशुल्बयन्ती
शानच्
अवशुल्बयमानः - अवशुल्बयमाना
यत्
अवशुल्ब्यः - अवशुल्ब्या
अच्
अवशुल्बः - अवशुल्बा
युच्
अवशुल्बना


सनादि प्रत्ययाः

उपसर्गाः