कृदन्तरूपाणि - नि + शुल्ब् - शुल्बँ माने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निशुल्बनम्
अनीयर्
निशुल्बनीयः - निशुल्बनीया
ण्वुल्
निशुल्बकः - निशुल्बिका
तुमुँन्
निशुल्बयितुम्
तव्य
निशुल्बयितव्यः - निशुल्बयितव्या
तृच्
निशुल्बयिता - निशुल्बयित्री
ल्यप्
निशुल्ब्य
क्तवतुँ
निशुल्बितवान् - निशुल्बितवती
क्त
निशुल्बितः - निशुल्बिता
शतृँ
निशुल्बयन् - निशुल्बयन्ती
शानच्
निशुल्बयमानः - निशुल्बयमाना
यत्
निशुल्ब्यः - निशुल्ब्या
अच्
निशुल्बः - निशुल्बा
युच्
निशुल्बना


सनादि प्रत्ययाः

उपसर्गाः