कृदन्तरूपाणि - दुस् + शुल्ब् - शुल्बँ माने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुःशुल्बनम् / दुश्शुल्बनम्
अनीयर्
दुःशुल्बनीयः / दुश्शुल्बनीयः - दुःशुल्बनीया / दुश्शुल्बनीया
ण्वुल्
दुःशुल्बकः / दुश्शुल्बकः - दुःशुल्बिका / दुश्शुल्बिका
तुमुँन्
दुःशुल्बयितुम् / दुश्शुल्बयितुम्
तव्य
दुःशुल्बयितव्यः / दुश्शुल्बयितव्यः - दुःशुल्बयितव्या / दुश्शुल्बयितव्या
तृच्
दुःशुल्बयिता / दुश्शुल्बयिता - दुःशुल्बयित्री / दुश्शुल्बयित्री
ल्यप्
दुःशुल्ब्य / दुश्शुल्ब्य
क्तवतुँ
दुःशुल्बितवान् / दुश्शुल्बितवान् - दुःशुल्बितवती / दुश्शुल्बितवती
क्त
दुःशुल्बितः / दुश्शुल्बितः - दुःशुल्बिता / दुश्शुल्बिता
शतृँ
दुःशुल्बयन् / दुश्शुल्बयन् - दुःशुल्बयन्ती / दुश्शुल्बयन्ती
शानच्
दुःशुल्बयमानः / दुश्शुल्बयमानः - दुःशुल्बयमाना / दुश्शुल्बयमाना
यत्
दुःशुल्ब्यः / दुश्शुल्ब्यः - दुःशुल्ब्या / दुश्शुल्ब्या
अच्
दुःशुल्बः / दुश्शुल्बः - दुःशुल्बा - दुश्शुल्बा
युच्
दुःशुल्बना / दुश्शुल्बना


सनादि प्रत्ययाः

उपसर्गाः