कृदन्तरूपाणि - सम् + शुल्ब् - शुल्बँ माने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
संशुल्बनम्
अनीयर्
संशुल्बनीयः - संशुल्बनीया
ण्वुल्
संशुल्बकः - संशुल्बिका
तुमुँन्
संशुल्बयितुम्
तव्य
संशुल्बयितव्यः - संशुल्बयितव्या
तृच्
संशुल्बयिता - संशुल्बयित्री
ल्यप्
संशुल्ब्य
क्तवतुँ
संशुल्बितवान् - संशुल्बितवती
क्त
संशुल्बितः - संशुल्बिता
शतृँ
संशुल्बयन् - संशुल्बयन्ती
शानच्
संशुल्बयमानः - संशुल्बयमाना
यत्
संशुल्ब्यः - संशुल्ब्या
अच्
संशुल्बः - संशुल्बा
युच्
संशुल्बना


सनादि प्रत्ययाः

उपसर्गाः