कृदन्तरूपाणि - सु + मण्ड् - मडिँ भूषायां हर्षे च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुमण्डनम्
अनीयर्
सुमण्डनीयः - सुमण्डनीया
ण्वुल्
सुमण्डकः - सुमण्डिका
तुमुँन्
सुमण्डयितुम् / सुमण्डितुम्
तव्य
सुमण्डयितव्यः / सुमण्डितव्यः - सुमण्डयितव्या / सुमण्डितव्या
तृच्
सुमण्डयिता / सुमण्डिता - सुमण्डयित्री / सुमण्डित्री
ल्यप्
सुमण्ड्य
क्तवतुँ
सुमण्डितवान् - सुमण्डितवती
क्त
सुमण्डितः - सुमण्डिता
शतृँ
सुमण्डयन् / सुमण्डन् - सुमण्डयन्ती / सुमण्डन्ती
शानच्
सुमण्डयमानः / सुमण्डमानः - सुमण्डयमाना / सुमण्डमाना
यत्
सुमण्ड्यः - सुमण्ड्या
ण्यत्
सुमण्ड्यः - सुमण्ड्या
अच्
सुमण्डः - सुमण्डा
घञ्
सुमण्डः
सुमण्डा
युच्
सुमण्डना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः