कृदन्तरूपाणि - परि + मण्ड् - मडिँ भूषायां हर्षे च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिमण्डनम्
अनीयर्
परिमण्डनीयः - परिमण्डनीया
ण्वुल्
परिमण्डकः - परिमण्डिका
तुमुँन्
परिमण्डयितुम् / परिमण्डितुम्
तव्य
परिमण्डयितव्यः / परिमण्डितव्यः - परिमण्डयितव्या / परिमण्डितव्या
तृच्
परिमण्डयिता / परिमण्डिता - परिमण्डयित्री / परिमण्डित्री
ल्यप्
परिमण्ड्य
क्तवतुँ
परिमण्डितवान् - परिमण्डितवती
क्त
परिमण्डितः - परिमण्डिता
शतृँ
परिमण्डयन् / परिमण्डन् - परिमण्डयन्ती / परिमण्डन्ती
शानच्
परिमण्डयमानः / परिमण्डमानः - परिमण्डयमाना / परिमण्डमाना
यत्
परिमण्ड्यः - परिमण्ड्या
ण्यत्
परिमण्ड्यः - परिमण्ड्या
अच्
परिमण्डः - परिमण्डा
घञ्
परिमण्डः
परिमण्डा
युच्
परिमण्डना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः