कृदन्तरूपाणि - मण्ड् - मडिँ भूषायां हर्षे च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
मण्डनम्
अनीयर्
मण्डनीयः - मण्डनीया
ण्वुल्
मण्डकः - मण्डिका
तुमुँन्
मण्डयितुम् / मण्डितुम्
तव्य
मण्डयितव्यः / मण्डितव्यः - मण्डयितव्या / मण्डितव्या
तृच्
मण्डयिता / मण्डिता - मण्डयित्री / मण्डित्री
क्त्वा
मण्डयित्वा / मण्डित्वा
क्तवतुँ
मण्डितवान् - मण्डितवती
क्त
मण्डितः - मण्डिता
शतृँ
मण्डयन् / मण्डन् - मण्डयन्ती / मण्डन्ती
शानच्
मण्डयमानः / मण्डमानः - मण्डयमाना / मण्डमाना
यत्
मण्ड्यः - मण्ड्या
ण्यत्
मण्ड्यः - मण्ड्या
अच्
मण्डः - मण्डा
घञ्
मण्डः
मण्डा
युच्
मण्डना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः