कृदन्तरूपाणि - अपि + मण्ड् - मडिँ भूषायां हर्षे च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिमण्डनम्
अनीयर्
अपिमण्डनीयः - अपिमण्डनीया
ण्वुल्
अपिमण्डकः - अपिमण्डिका
तुमुँन्
अपिमण्डयितुम् / अपिमण्डितुम्
तव्य
अपिमण्डयितव्यः / अपिमण्डितव्यः - अपिमण्डयितव्या / अपिमण्डितव्या
तृच्
अपिमण्डयिता / अपिमण्डिता - अपिमण्डयित्री / अपिमण्डित्री
ल्यप्
अपिमण्ड्य
क्तवतुँ
अपिमण्डितवान् - अपिमण्डितवती
क्त
अपिमण्डितः - अपिमण्डिता
शतृँ
अपिमण्डयन् / अपिमण्डन् - अपिमण्डयन्ती / अपिमण्डन्ती
शानच्
अपिमण्डयमानः / अपिमण्डमानः - अपिमण्डयमाना / अपिमण्डमाना
यत्
अपिमण्ड्यः - अपिमण्ड्या
ण्यत्
अपिमण्ड्यः - अपिमण्ड्या
अच्
अपिमण्डः - अपिमण्डा
घञ्
अपिमण्डः
अपिमण्डा
युच्
अपिमण्डना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः