कृदन्तरूपाणि - निस् + मण्ड् - मडिँ भूषायां हर्षे च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्मण्डनम्
अनीयर्
निर्मण्डनीयः - निर्मण्डनीया
ण्वुल्
निर्मण्डकः - निर्मण्डिका
तुमुँन्
निर्मण्डयितुम् / निर्मण्डितुम्
तव्य
निर्मण्डयितव्यः / निर्मण्डितव्यः - निर्मण्डयितव्या / निर्मण्डितव्या
तृच्
निर्मण्डयिता / निर्मण्डिता - निर्मण्डयित्री / निर्मण्डित्री
ल्यप्
निर्मण्ड्य
क्तवतुँ
निर्मण्डितवान् - निर्मण्डितवती
क्त
निर्मण्डितः - निर्मण्डिता
शतृँ
निर्मण्डयन् / निर्मण्डन् - निर्मण्डयन्ती / निर्मण्डन्ती
शानच्
निर्मण्डयमानः / निर्मण्डमानः - निर्मण्डयमाना / निर्मण्डमाना
यत्
निर्मण्ड्यः - निर्मण्ड्या
ण्यत्
निर्मण्ड्यः - निर्मण्ड्या
अच्
निर्मण्डः - निर्मण्डा
घञ्
निर्मण्डः
निर्मण्डा
युच्
निर्मण्डना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः