कृदन्तरूपाणि - अप + मण्ड् - मडिँ भूषायां हर्षे च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपमण्डनम्
अनीयर्
अपमण्डनीयः - अपमण्डनीया
ण्वुल्
अपमण्डकः - अपमण्डिका
तुमुँन्
अपमण्डयितुम् / अपमण्डितुम्
तव्य
अपमण्डयितव्यः / अपमण्डितव्यः - अपमण्डयितव्या / अपमण्डितव्या
तृच्
अपमण्डयिता / अपमण्डिता - अपमण्डयित्री / अपमण्डित्री
ल्यप्
अपमण्ड्य
क्तवतुँ
अपमण्डितवान् - अपमण्डितवती
क्त
अपमण्डितः - अपमण्डिता
शतृँ
अपमण्डयन् / अपमण्डन् - अपमण्डयन्ती / अपमण्डन्ती
शानच्
अपमण्डयमानः / अपमण्डमानः - अपमण्डयमाना / अपमण्डमाना
यत्
अपमण्ड्यः - अपमण्ड्या
ण्यत्
अपमण्ड्यः - अपमण्ड्या
अच्
अपमण्डः - अपमण्डा
घञ्
अपमण्डः
अपमण्डा
युच्
अपमण्डना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः