कृदन्तरूपाणि - अनु + मण्ड् - मडिँ भूषायां हर्षे च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुमण्डनम्
अनीयर्
अनुमण्डनीयः - अनुमण्डनीया
ण्वुल्
अनुमण्डकः - अनुमण्डिका
तुमुँन्
अनुमण्डयितुम् / अनुमण्डितुम्
तव्य
अनुमण्डयितव्यः / अनुमण्डितव्यः - अनुमण्डयितव्या / अनुमण्डितव्या
तृच्
अनुमण्डयिता / अनुमण्डिता - अनुमण्डयित्री / अनुमण्डित्री
ल्यप्
अनुमण्ड्य
क्तवतुँ
अनुमण्डितवान् - अनुमण्डितवती
क्त
अनुमण्डितः - अनुमण्डिता
शतृँ
अनुमण्डयन् / अनुमण्डन् - अनुमण्डयन्ती / अनुमण्डन्ती
शानच्
अनुमण्डयमानः / अनुमण्डमानः - अनुमण्डयमाना / अनुमण्डमाना
यत्
अनुमण्ड्यः - अनुमण्ड्या
ण्यत्
अनुमण्ड्यः - अनुमण्ड्या
अच्
अनुमण्डः - अनुमण्डा
घञ्
अनुमण्डः
अनुमण्डा
युच्
अनुमण्डना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः