कृदन्तरूपाणि - अव + मण्ड् - मडिँ भूषायां हर्षे च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवमण्डनम्
अनीयर्
अवमण्डनीयः - अवमण्डनीया
ण्वुल्
अवमण्डकः - अवमण्डिका
तुमुँन्
अवमण्डयितुम् / अवमण्डितुम्
तव्य
अवमण्डयितव्यः / अवमण्डितव्यः - अवमण्डयितव्या / अवमण्डितव्या
तृच्
अवमण्डयिता / अवमण्डिता - अवमण्डयित्री / अवमण्डित्री
ल्यप्
अवमण्ड्य
क्तवतुँ
अवमण्डितवान् - अवमण्डितवती
क्त
अवमण्डितः - अवमण्डिता
शतृँ
अवमण्डयन् / अवमण्डन् - अवमण्डयन्ती / अवमण्डन्ती
शानच्
अवमण्डयमानः / अवमण्डमानः - अवमण्डयमाना / अवमण्डमाना
यत्
अवमण्ड्यः - अवमण्ड्या
ण्यत्
अवमण्ड्यः - अवमण्ड्या
अच्
अवमण्डः - अवमण्डा
घञ्
अवमण्डः
अवमण्डा
युच्
अवमण्डना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः