कृदन्तरूपाणि - उप + मण्ड् - मडिँ भूषायां हर्षे च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपमण्डनम्
अनीयर्
उपमण्डनीयः - उपमण्डनीया
ण्वुल्
उपमण्डकः - उपमण्डिका
तुमुँन्
उपमण्डयितुम् / उपमण्डितुम्
तव्य
उपमण्डयितव्यः / उपमण्डितव्यः - उपमण्डयितव्या / उपमण्डितव्या
तृच्
उपमण्डयिता / उपमण्डिता - उपमण्डयित्री / उपमण्डित्री
ल्यप्
उपमण्ड्य
क्तवतुँ
उपमण्डितवान् - उपमण्डितवती
क्त
उपमण्डितः - उपमण्डिता
शतृँ
उपमण्डयन् / उपमण्डन् - उपमण्डयन्ती / उपमण्डन्ती
शानच्
उपमण्डयमानः / उपमण्डमानः - उपमण्डयमाना / उपमण्डमाना
यत्
उपमण्ड्यः - उपमण्ड्या
ण्यत्
उपमण्ड्यः - उपमण्ड्या
अच्
उपमण्डः - उपमण्डा
घञ्
उपमण्डः
उपमण्डा
युच्
उपमण्डना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः