कृदन्तरूपाणि - अभि + मण्ड् - मडिँ भूषायां हर्षे च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिमण्डनम्
अनीयर्
अभिमण्डनीयः - अभिमण्डनीया
ण्वुल्
अभिमण्डकः - अभिमण्डिका
तुमुँन्
अभिमण्डयितुम् / अभिमण्डितुम्
तव्य
अभिमण्डयितव्यः / अभिमण्डितव्यः - अभिमण्डयितव्या / अभिमण्डितव्या
तृच्
अभिमण्डयिता / अभिमण्डिता - अभिमण्डयित्री / अभिमण्डित्री
ल्यप्
अभिमण्ड्य
क्तवतुँ
अभिमण्डितवान् - अभिमण्डितवती
क्त
अभिमण्डितः - अभिमण्डिता
शतृँ
अभिमण्डयन् / अभिमण्डन् - अभिमण्डयन्ती / अभिमण्डन्ती
शानच्
अभिमण्डयमानः / अभिमण्डमानः - अभिमण्डयमाना / अभिमण्डमाना
यत्
अभिमण्ड्यः - अभिमण्ड्या
ण्यत्
अभिमण्ड्यः - अभिमण्ड्या
अच्
अभिमण्डः - अभिमण्डा
घञ्
अभिमण्डः
अभिमण्डा
युच्
अभिमण्डना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः