कृदन्तरूपाणि - वि + मण्ड् - मडिँ भूषायां हर्षे च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विमण्डनम्
अनीयर्
विमण्डनीयः - विमण्डनीया
ण्वुल्
विमण्डकः - विमण्डिका
तुमुँन्
विमण्डयितुम् / विमण्डितुम्
तव्य
विमण्डयितव्यः / विमण्डितव्यः - विमण्डयितव्या / विमण्डितव्या
तृच्
विमण्डयिता / विमण्डिता - विमण्डयित्री / विमण्डित्री
ल्यप्
विमण्ड्य
क्तवतुँ
विमण्डितवान् - विमण्डितवती
क्त
विमण्डितः - विमण्डिता
शतृँ
विमण्डयन् / विमण्डन् - विमण्डयन्ती / विमण्डन्ती
शानच्
विमण्डयमानः / विमण्डमानः - विमण्डयमाना / विमण्डमाना
यत्
विमण्ड्यः - विमण्ड्या
ण्यत्
विमण्ड्यः - विमण्ड्या
अच्
विमण्डः - विमण्डा
घञ्
विमण्डः
विमण्डा
युच्
विमण्डना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः