कृदन्तरूपाणि - नि + मण्ड् - मडिँ भूषायां हर्षे च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निमण्डनम्
अनीयर्
निमण्डनीयः - निमण्डनीया
ण्वुल्
निमण्डकः - निमण्डिका
तुमुँन्
निमण्डयितुम् / निमण्डितुम्
तव्य
निमण्डयितव्यः / निमण्डितव्यः - निमण्डयितव्या / निमण्डितव्या
तृच्
निमण्डयिता / निमण्डिता - निमण्डयित्री / निमण्डित्री
ल्यप्
निमण्ड्य
क्तवतुँ
निमण्डितवान् - निमण्डितवती
क्त
निमण्डितः - निमण्डिता
शतृँ
निमण्डयन् / निमण्डन् - निमण्डयन्ती / निमण्डन्ती
शानच्
निमण्डयमानः / निमण्डमानः - निमण्डयमाना / निमण्डमाना
यत्
निमण्ड्यः - निमण्ड्या
ण्यत्
निमण्ड्यः - निमण्ड्या
अच्
निमण्डः - निमण्डा
घञ्
निमण्डः
निमण्डा
युच्
निमण्डना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः