कृदन्तरूपाणि - प्र + मण्ड् - मडिँ भूषायां हर्षे च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रमण्डनम्
अनीयर्
प्रमण्डनीयः - प्रमण्डनीया
ण्वुल्
प्रमण्डकः - प्रमण्डिका
तुमुँन्
प्रमण्डयितुम् / प्रमण्डितुम्
तव्य
प्रमण्डयितव्यः / प्रमण्डितव्यः - प्रमण्डयितव्या / प्रमण्डितव्या
तृच्
प्रमण्डयिता / प्रमण्डिता - प्रमण्डयित्री / प्रमण्डित्री
ल्यप्
प्रमण्ड्य
क्तवतुँ
प्रमण्डितवान् - प्रमण्डितवती
क्त
प्रमण्डितः - प्रमण्डिता
शतृँ
प्रमण्डयन् / प्रमण्डन् - प्रमण्डयन्ती / प्रमण्डन्ती
शानच्
प्रमण्डयमानः / प्रमण्डमानः - प्रमण्डयमाना / प्रमण्डमाना
यत्
प्रमण्ड्यः - प्रमण्ड्या
ण्यत्
प्रमण्ड्यः - प्रमण्ड्या
अच्
प्रमण्डः - प्रमण्डा
घञ्
प्रमण्डः
प्रमण्डा
युच्
प्रमण्डना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः