कृदन्तरूपाणि - सम् + मण्ड् - मडिँ भूषायां हर्षे च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्मण्डनम् / संमण्डनम्
अनीयर्
सम्मण्डनीयः / संमण्डनीयः - सम्मण्डनीया / संमण्डनीया
ण्वुल्
सम्मण्डकः / संमण्डकः - सम्मण्डिका / संमण्डिका
तुमुँन्
सम्मण्डयितुम् / संमण्डयितुम् / सम्मण्डितुम् / संमण्डितुम्
तव्य
सम्मण्डयितव्यः / संमण्डयितव्यः / सम्मण्डितव्यः / संमण्डितव्यः - सम्मण्डयितव्या / संमण्डयितव्या / सम्मण्डितव्या / संमण्डितव्या
तृच्
सम्मण्डयिता / संमण्डयिता / सम्मण्डिता / संमण्डिता - सम्मण्डयित्री / संमण्डयित्री / सम्मण्डित्री / संमण्डित्री
ल्यप्
सम्मण्ड्य / संमण्ड्य
क्तवतुँ
सम्मण्डितवान् / संमण्डितवान् - सम्मण्डितवती / संमण्डितवती
क्त
सम्मण्डितः / संमण्डितः - सम्मण्डिता / संमण्डिता
शतृँ
सम्मण्डयन् / संमण्डयन् / सम्मण्डन् / संमण्डन् - सम्मण्डयन्ती / संमण्डयन्ती / सम्मण्डन्ती / संमण्डन्ती
शानच्
सम्मण्डयमानः / संमण्डयमानः / सम्मण्डमानः / संमण्डमानः - सम्मण्डयमाना / संमण्डयमाना / सम्मण्डमाना / संमण्डमाना
यत्
सम्मण्ड्यः / संमण्ड्यः - सम्मण्ड्या / संमण्ड्या
ण्यत्
सम्मण्ड्यः / संमण्ड्यः - सम्मण्ड्या / संमण्ड्या
अच्
सम्मण्डः / संमण्डः - सम्मण्डा - संमण्डा
घञ्
सम्मण्डः / संमण्डः
सम्मण्डा / संमण्डा
युच्
सम्मण्डना / संमण्डना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः