कृदन्तरूपाणि - परा + मण्ड् - मडिँ भूषायां हर्षे च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परामण्डनम्
अनीयर्
परामण्डनीयः - परामण्डनीया
ण्वुल्
परामण्डकः - परामण्डिका
तुमुँन्
परामण्डयितुम् / परामण्डितुम्
तव्य
परामण्डयितव्यः / परामण्डितव्यः - परामण्डयितव्या / परामण्डितव्या
तृच्
परामण्डयिता / परामण्डिता - परामण्डयित्री / परामण्डित्री
ल्यप्
परामण्ड्य
क्तवतुँ
परामण्डितवान् - परामण्डितवती
क्त
परामण्डितः - परामण्डिता
शतृँ
परामण्डयन् / परामण्डन् - परामण्डयन्ती / परामण्डन्ती
शानच्
परामण्डयमानः / परामण्डमानः - परामण्डयमाना / परामण्डमाना
यत्
परामण्ड्यः - परामण्ड्या
ण्यत्
परामण्ड्यः - परामण्ड्या
अच्
परामण्डः - परामण्डा
घञ्
परामण्डः
परामण्डा
युच्
परामण्डना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः