कृदन्तरूपाणि - प्रति + मण्ड् - मडिँ भूषायां हर्षे च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिमण्डनम्
अनीयर्
प्रतिमण्डनीयः - प्रतिमण्डनीया
ण्वुल्
प्रतिमण्डकः - प्रतिमण्डिका
तुमुँन्
प्रतिमण्डयितुम् / प्रतिमण्डितुम्
तव्य
प्रतिमण्डयितव्यः / प्रतिमण्डितव्यः - प्रतिमण्डयितव्या / प्रतिमण्डितव्या
तृच्
प्रतिमण्डयिता / प्रतिमण्डिता - प्रतिमण्डयित्री / प्रतिमण्डित्री
ल्यप्
प्रतिमण्ड्य
क्तवतुँ
प्रतिमण्डितवान् - प्रतिमण्डितवती
क्त
प्रतिमण्डितः - प्रतिमण्डिता
शतृँ
प्रतिमण्डयन् / प्रतिमण्डन् - प्रतिमण्डयन्ती / प्रतिमण्डन्ती
शानच्
प्रतिमण्डयमानः / प्रतिमण्डमानः - प्रतिमण्डयमाना / प्रतिमण्डमाना
यत्
प्रतिमण्ड्यः - प्रतिमण्ड्या
ण्यत्
प्रतिमण्ड्यः - प्रतिमण्ड्या
अच्
प्रतिमण्डः - प्रतिमण्डा
घञ्
प्रतिमण्डः
प्रतिमण्डा
युच्
प्रतिमण्डना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः