कृदन्तरूपाणि - अति + मण्ड् - मडिँ भूषायां हर्षे च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिमण्डनम्
अनीयर्
अतिमण्डनीयः - अतिमण्डनीया
ण्वुल्
अतिमण्डकः - अतिमण्डिका
तुमुँन्
अतिमण्डयितुम् / अतिमण्डितुम्
तव्य
अतिमण्डयितव्यः / अतिमण्डितव्यः - अतिमण्डयितव्या / अतिमण्डितव्या
तृच्
अतिमण्डयिता / अतिमण्डिता - अतिमण्डयित्री / अतिमण्डित्री
ल्यप्
अतिमण्ड्य
क्तवतुँ
अतिमण्डितवान् - अतिमण्डितवती
क्त
अतिमण्डितः - अतिमण्डिता
शतृँ
अतिमण्डयन् / अतिमण्डन् - अतिमण्डयन्ती / अतिमण्डन्ती
शानच्
अतिमण्डयमानः / अतिमण्डमानः - अतिमण्डयमाना / अतिमण्डमाना
यत्
अतिमण्ड्यः - अतिमण्ड्या
ण्यत्
अतिमण्ड्यः - अतिमण्ड्या
अच्
अतिमण्डः - अतिमण्डा
घञ्
अतिमण्डः
अतिमण्डा
युच्
अतिमण्डना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः