कृदन्तरूपाणि - आङ् + मण्ड् - मडिँ भूषायां हर्षे च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आमण्डनम्
अनीयर्
आमण्डनीयः - आमण्डनीया
ण्वुल्
आमण्डकः - आमण्डिका
तुमुँन्
आमण्डयितुम् / आमण्डितुम्
तव्य
आमण्डयितव्यः / आमण्डितव्यः - आमण्डयितव्या / आमण्डितव्या
तृच्
आमण्डयिता / आमण्डिता - आमण्डयित्री / आमण्डित्री
ल्यप्
आमण्ड्य
क्तवतुँ
आमण्डितवान् - आमण्डितवती
क्त
आमण्डितः - आमण्डिता
शतृँ
आमण्डयन् / आमण्डन् - आमण्डयन्ती / आमण्डन्ती
शानच्
आमण्डयमानः / आमण्डमानः - आमण्डयमाना / आमण्डमाना
यत्
आमण्ड्यः - आमण्ड्या
ण्यत्
आमण्ड्यः - आमण्ड्या
अच्
आमण्डः - आमण्डा
घञ्
आमण्डः
आमण्डा
युच्
आमण्डना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः