कृदन्तरूपाणि - सु + बस्त् - बस्तँ अर्दने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुबस्तनम्
अनीयर्
सुबस्तनीयः - सुबस्तनीया
ण्वुल्
सुबस्तकः - सुबस्तिका
तुमुँन्
सुबस्तयितुम्
तव्य
सुबस्तयितव्यः - सुबस्तयितव्या
तृच्
सुबस्तयिता - सुबस्तयित्री
ल्यप्
सुबस्त्य
क्तवतुँ
सुबस्तितवान् - सुबस्तितवती
क्त
सुबस्तितः - सुबस्तिता
शानच्
सुबस्तयमानः - सुबस्तयमाना
यत्
सुबस्त्यः - सुबस्त्या
अच्
सुबस्तः - सुबस्ता
युच्
सुबस्तना


सनादि प्रत्ययाः

उपसर्गाः