कृदन्तरूपाणि - अव + बस्त् - बस्तँ अर्दने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवबस्तनम्
अनीयर्
अवबस्तनीयः - अवबस्तनीया
ण्वुल्
अवबस्तकः - अवबस्तिका
तुमुँन्
अवबस्तयितुम्
तव्य
अवबस्तयितव्यः - अवबस्तयितव्या
तृच्
अवबस्तयिता - अवबस्तयित्री
ल्यप्
अवबस्त्य
क्तवतुँ
अवबस्तितवान् - अवबस्तितवती
क्त
अवबस्तितः - अवबस्तिता
शानच्
अवबस्तयमानः - अवबस्तयमाना
यत्
अवबस्त्यः - अवबस्त्या
अच्
अवबस्तः - अवबस्ता
युच्
अवबस्तना


सनादि प्रत्ययाः

उपसर्गाः