कृदन्तरूपाणि - अभि + बस्त् - बस्तँ अर्दने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिबस्तनम्
अनीयर्
अभिबस्तनीयः - अभिबस्तनीया
ण्वुल्
अभिबस्तकः - अभिबस्तिका
तुमुँन्
अभिबस्तयितुम्
तव्य
अभिबस्तयितव्यः - अभिबस्तयितव्या
तृच्
अभिबस्तयिता - अभिबस्तयित्री
ल्यप्
अभिबस्त्य
क्तवतुँ
अभिबस्तितवान् - अभिबस्तितवती
क्त
अभिबस्तितः - अभिबस्तिता
शानच्
अभिबस्तयमानः - अभिबस्तयमाना
यत्
अभिबस्त्यः - अभिबस्त्या
अच्
अभिबस्तः - अभिबस्ता
युच्
अभिबस्तना


सनादि प्रत्ययाः

उपसर्गाः