कृदन्तरूपाणि - आङ् + बस्त् - बस्तँ अर्दने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आबस्तनम्
अनीयर्
आबस्तनीयः - आबस्तनीया
ण्वुल्
आबस्तकः - आबस्तिका
तुमुँन्
आबस्तयितुम्
तव्य
आबस्तयितव्यः - आबस्तयितव्या
तृच्
आबस्तयिता - आबस्तयित्री
ल्यप्
आबस्त्य
क्तवतुँ
आबस्तितवान् - आबस्तितवती
क्त
आबस्तितः - आबस्तिता
शानच्
आबस्तयमानः - आबस्तयमाना
यत्
आबस्त्यः - आबस्त्या
अच्
आबस्तः - आबस्ता
युच्
आबस्तना


सनादि प्रत्ययाः

उपसर्गाः