कृदन्तरूपाणि - वि + बस्त् - बस्तँ अर्दने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विबस्तनम्
अनीयर्
विबस्तनीयः - विबस्तनीया
ण्वुल्
विबस्तकः - विबस्तिका
तुमुँन्
विबस्तयितुम्
तव्य
विबस्तयितव्यः - विबस्तयितव्या
तृच्
विबस्तयिता - विबस्तयित्री
ल्यप्
विबस्त्य
क्तवतुँ
विबस्तितवान् - विबस्तितवती
क्त
विबस्तितः - विबस्तिता
शानच्
विबस्तयमानः - विबस्तयमाना
यत्
विबस्त्यः - विबस्त्या
अच्
विबस्तः - विबस्ता
युच्
विबस्तना


सनादि प्रत्ययाः

उपसर्गाः