कृदन्तरूपाणि - प्रति + बस्त् - बस्तँ अर्दने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिबस्तनम्
अनीयर्
प्रतिबस्तनीयः - प्रतिबस्तनीया
ण्वुल्
प्रतिबस्तकः - प्रतिबस्तिका
तुमुँन्
प्रतिबस्तयितुम्
तव्य
प्रतिबस्तयितव्यः - प्रतिबस्तयितव्या
तृच्
प्रतिबस्तयिता - प्रतिबस्तयित्री
ल्यप्
प्रतिबस्त्य
क्तवतुँ
प्रतिबस्तितवान् - प्रतिबस्तितवती
क्त
प्रतिबस्तितः - प्रतिबस्तिता
शानच्
प्रतिबस्तयमानः - प्रतिबस्तयमाना
यत्
प्रतिबस्त्यः - प्रतिबस्त्या
अच्
प्रतिबस्तः - प्रतिबस्ता
युच्
प्रतिबस्तना


सनादि प्रत्ययाः

उपसर्गाः