कृदन्तरूपाणि - अनु + बस्त् - बस्तँ अर्दने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुबस्तनम्
अनीयर्
अनुबस्तनीयः - अनुबस्तनीया
ण्वुल्
अनुबस्तकः - अनुबस्तिका
तुमुँन्
अनुबस्तयितुम्
तव्य
अनुबस्तयितव्यः - अनुबस्तयितव्या
तृच्
अनुबस्तयिता - अनुबस्तयित्री
ल्यप्
अनुबस्त्य
क्तवतुँ
अनुबस्तितवान् - अनुबस्तितवती
क्त
अनुबस्तितः - अनुबस्तिता
शानच्
अनुबस्तयमानः - अनुबस्तयमाना
यत्
अनुबस्त्यः - अनुबस्त्या
अच्
अनुबस्तः - अनुबस्ता
युच्
अनुबस्तना


सनादि प्रत्ययाः

उपसर्गाः