कृदन्तरूपाणि - प्र + बस्त् - बस्तँ अर्दने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रबस्तनम्
अनीयर्
प्रबस्तनीयः - प्रबस्तनीया
ण्वुल्
प्रबस्तकः - प्रबस्तिका
तुमुँन्
प्रबस्तयितुम्
तव्य
प्रबस्तयितव्यः - प्रबस्तयितव्या
तृच्
प्रबस्तयिता - प्रबस्तयित्री
ल्यप्
प्रबस्त्य
क्तवतुँ
प्रबस्तितवान् - प्रबस्तितवती
क्त
प्रबस्तितः - प्रबस्तिता
शानच्
प्रबस्तयमानः - प्रबस्तयमाना
यत्
प्रबस्त्यः - प्रबस्त्या
अच्
प्रबस्तः - प्रबस्ता
युच्
प्रबस्तना


सनादि प्रत्ययाः

उपसर्गाः