कृदन्तरूपाणि - उत् + बस्त् - बस्तँ अर्दने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उद्बस्तनम्
अनीयर्
उद्बस्तनीयः - उद्बस्तनीया
ण्वुल्
उद्बस्तकः - उद्बस्तिका
तुमुँन्
उद्बस्तयितुम्
तव्य
उद्बस्तयितव्यः - उद्बस्तयितव्या
तृच्
उद्बस्तयिता - उद्बस्तयित्री
ल्यप्
उद्बस्त्य
क्तवतुँ
उद्बस्तितवान् - उद्बस्तितवती
क्त
उद्बस्तितः - उद्बस्तिता
शानच्
उद्बस्तयमानः - उद्बस्तयमाना
यत्
उद्बस्त्यः - उद्बस्त्या
अच्
उद्बस्तः - उद्बस्ता
युच्
उद्बस्तना


सनादि प्रत्ययाः

उपसर्गाः