कृदन्तरूपाणि - उप + बस्त् - बस्तँ अर्दने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपबस्तनम्
अनीयर्
उपबस्तनीयः - उपबस्तनीया
ण्वुल्
उपबस्तकः - उपबस्तिका
तुमुँन्
उपबस्तयितुम्
तव्य
उपबस्तयितव्यः - उपबस्तयितव्या
तृच्
उपबस्तयिता - उपबस्तयित्री
ल्यप्
उपबस्त्य
क्तवतुँ
उपबस्तितवान् - उपबस्तितवती
क्त
उपबस्तितः - उपबस्तिता
शानच्
उपबस्तयमानः - उपबस्तयमाना
यत्
उपबस्त्यः - उपबस्त्या
अच्
उपबस्तः - उपबस्ता
युच्
उपबस्तना


सनादि प्रत्ययाः

उपसर्गाः