कृदन्तरूपाणि - निस् + बस्त् - बस्तँ अर्दने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्बस्तनम्
अनीयर्
निर्बस्तनीयः - निर्बस्तनीया
ण्वुल्
निर्बस्तकः - निर्बस्तिका
तुमुँन्
निर्बस्तयितुम्
तव्य
निर्बस्तयितव्यः - निर्बस्तयितव्या
तृच्
निर्बस्तयिता - निर्बस्तयित्री
ल्यप्
निर्बस्त्य
क्तवतुँ
निर्बस्तितवान् - निर्बस्तितवती
क्त
निर्बस्तितः - निर्बस्तिता
शानच्
निर्बस्तयमानः - निर्बस्तयमाना
यत्
निर्बस्त्यः - निर्बस्त्या
अच्
निर्बस्तः - निर्बस्ता
युच्
निर्बस्तना


सनादि प्रत्ययाः

उपसर्गाः