कृदन्तरूपाणि - दुर् + बस्त् - बस्तँ अर्दने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्बस्तनम्
अनीयर्
दुर्बस्तनीयः - दुर्बस्तनीया
ण्वुल्
दुर्बस्तकः - दुर्बस्तिका
तुमुँन्
दुर्बस्तयितुम्
तव्य
दुर्बस्तयितव्यः - दुर्बस्तयितव्या
तृच्
दुर्बस्तयिता - दुर्बस्तयित्री
ल्यप्
दुर्बस्त्य
क्तवतुँ
दुर्बस्तितवान् - दुर्बस्तितवती
क्त
दुर्बस्तितः - दुर्बस्तिता
शानच्
दुर्बस्तयमानः - दुर्बस्तयमाना
यत्
दुर्बस्त्यः - दुर्बस्त्या
अच्
दुर्बस्तः - दुर्बस्ता
युच्
दुर्बस्तना


सनादि प्रत्ययाः

उपसर्गाः