कृदन्तरूपाणि - परा + बस्त् - बस्तँ अर्दने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराबस्तनम्
अनीयर्
पराबस्तनीयः - पराबस्तनीया
ण्वुल्
पराबस्तकः - पराबस्तिका
तुमुँन्
पराबस्तयितुम्
तव्य
पराबस्तयितव्यः - पराबस्तयितव्या
तृच्
पराबस्तयिता - पराबस्तयित्री
ल्यप्
पराबस्त्य
क्तवतुँ
पराबस्तितवान् - पराबस्तितवती
क्त
पराबस्तितः - पराबस्तिता
शानच्
पराबस्तयमानः - पराबस्तयमाना
यत्
पराबस्त्यः - पराबस्त्या
अच्
पराबस्तः - पराबस्ता
युच्
पराबस्तना


सनादि प्रत्ययाः

उपसर्गाः